出售域名

《般若波罗蜜多心经》 [汉/梵] 梵文颂唱

梵文版 梵文天成体

आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म । पंचस्कन्धाः । तांश्च स्वभावशून्यान्पश्यति स्म । इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपं यद्रूपं सा शून्यता या शून्यता तद्रूपं । एवमेव वेदनासंज्ञासंस्कारविज्ञानानि । इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः । तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि । न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसी । न रूपशब्दगंधरसस्प्रष्टव्यधर्माः । न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः । न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ॥ तस्मादप्राप्तित्वाद्बोधिसत्त्वाणां प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः । चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।। त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्सम्बोधिमभिसंबुद्धाः ।। तस्माज्ज्ञातव्यं प्रज्ञापारमिता महामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः । सत्यममिथ्यत्वात् । प्रज्ञपारमितायामुक्तो मन्त्रः । तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा ।। इति प्रज्ञापारमिताहृदयं समाप्तम्

汉译版 玄奘法师译

观自在菩萨,行深般若波罗蜜多时,照见五蕴皆空,度一切苦厄。舍利子,色不异空,空不异色;色即是空,空即是色。受、想、行、识,亦复如是。舍利子,是诸法空相,不生不灭,不垢不净,不增不减,是故空中无色,无受、想、行、识;无眼、耳、鼻、舌、身、意;无色、声、香、味、触、法;无眼界,乃至无意识界;无无明,亦无无明尽;乃至无老死,亦无老死尽。无苦、集、灭、道,无智亦无得,以无所得故。菩提萨埵,依般若波罗蜜多故,心无挂碍,无挂碍故,无有恐怖,远离颠倒梦想,究竟涅槃。三世诸佛,依般若波罗蜜多故,得阿耨多罗三藐三菩提。故知般若波罗蜜多,是大神咒,是大明咒,是无上咒,是无等等咒,能除一切苦,真实不虚。故说般若波罗蜜多咒,即说咒曰:“揭谛、揭谛,波罗揭谛,波罗僧揭谛,菩提萨婆诃。”

梵/汉对照版

प्रज्ञापारमिताहॄदय सूत्रं
般若波罗蜜多心经 (梵文天成体)
॥ नमः सर्वज्ञाय ॥
[归命一切智者]
आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां
观自在菩萨,行深般若波罗蜜多
चरमाणो व्यवलोकयति स्म ।
时照见
पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म ।
五蕴皆空 [度一切苦厄]
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् ।
舍利子 <色即空,空即色>
रूपान्न पृथक्शून्यता शून्याताया न पृथग्रूपम् ।
色不异空,空不异色
यद्रूपं सा शून्यता या शून्यता तद्रूपम् ।
色即是空,空即是色
एवमेव वेदानासंज्ञासंस्कारविज्ञानानि ।
受想行识,亦复如是
इह शारिपुत्र सर्वधर्माःशून्यतालक्षणा
舍利子,是诸法空相
अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः ।
不生不灭,不垢不净,不增不减
तस्माच्चारिपुत्र शून्यतायां न रूपं
是故空中,无色
न वेदना न संज्ञा न संस्कारा न विज्ञानं ।
无受想行识
न चक्षुः श्रोत्र घ्राण जिह्वा काय मनांसि
无眼耳鼻舌身意
न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः
无色声香味触法
न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः ।
无眼界,乃至无意识界
न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो
无无明,亦无明尽
यावन्न जरामरणं न जरामरणक्षयो
乃至无老死,亦无老死尽
न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ।
无苦集灭道,无智亦无得
तस्मादप्राप्तित्वाद्बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य
以无所得故,菩提萨埵,依般若波罗蜜多故
विहरत्यचित्तावरणः ।
心无挂碍
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।
无挂碍故,无有恐怖,远离颠倒梦想,究竟涅盘
त्र्यधवव्यवस्थिताः सर्व बुद्धाः प्रज्ञापारमिताम्
三世诸佛,[依]般若波罗蜜多[故]
आश्रित्यानुत्तरां सम्यक्सम्बोधिं अभिसम्बुद्धाः ।
依[般若波罗蜜多]故,得阿耨多罗三藐三菩提
तसाज्ज्ञातव्यं प्रज्ञापारमितामहामन्त्रो
故知般若波罗蜜多咒,是大神咒
महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः ।
是大明咒,是无上咒,是无等等咒,能除一切苦
सत्यममिथ्यत्वात्प्रज्नापारमितायामुक्तो मन्त्रः
真实不虚故,说般若波罗蜜多咒
तद्यथा ।
即说咒曰
गते गते पारगते परसंगते बोधि सवाहा ॥
掲谛,掲谛,波罗掲谛,波罗僧掲谛,菩提娑婆诃
इति प्रञापारमिताहृदयं समाप्तम् ॥

汉字音译

阿利亚哇罗吉帖梭啦,菩提萨埵哇甘比然伯拉芝泥亚巴拉密打查哩庵查拉玛诺,唯亚哇罗吉帝斯玛,般扎斯干达阿萨打斯查,梭巴哇循泥庵巴夏啼斯玛,一哈莎哩布特拉鲁伴循泥庵,循泥亚打一哇鲁伴。鲁巴呐卫打循泥亚打循泥亚打亚哪卫打洒鲁伴,雅鲁伴洒循泥亚打雅循泥亚打洒鲁伴,一哇庵一哇唯达哪,三泥亚三斯咯啦唯泥亚南。一哈沙哩布特拉洒诺哇大诺玛,循泥亚打喇迦哪,阿奴巴哪阿泥鲁达,阿玛啦阿唯玛啦阿奴哪阿巴哩不哪。他斯抹莎哩布特啦循泥 亚打亚庵哪鲁伴,哪唯达,哪三泥亚哪三斯咯啦哪唯泥亚南,哪扎素斯罗特啦怒啦哪济哇,卡呀玛哪洒哪鲁伴萨布达干,达乐洒斯巴打唯亚大诺玛,哪扎朔达 笃呀瓦哪,玛诺唯泥亚南达笃,哪哪唯第亚,哪哪唯第亚家哟,呀瓦哪洽啦玛啦南哪洽啦玛啦南家哟,那嘟卡洒目达亚泥罗达玛嘎,哪泥亚南,哪怕啦啼,哪比洒玛亚,他斯抹哪伯啦啼笃佳菩提萨笃哇南,伯啦之泥啊巴啦密淡阿斯哩第亚唯哈啦第亚,积打阿哇啦哪积打阿哇啦哪,哪期第笃玛,哪特啦斯都,唯吧哩亚 洒阿第咯然打,泥斯打泥哇南,啼哩亚笃哇唯亚哇斯第打,洒诺哇菩达伯拉芝泥亚吧啦密淡,斯哩地亚阿奴打啦三雅三菩顶阿比三菩达,他斯抹泥亚打唯庵伯啦 芝泥亚吧啦密打,玛哈曼特啦,玛哈唯第亚曼特啦,阿奴打啦曼特啦,阿洒玛洒玛啼曼特啦,洒哇嘟卡伯啦莎玛都萨依庵阿弥啼亚笃哇,伯啦芝泥亚吧啦密打姆 卡曼热啦打第亚他嘎帖嘎帖,吧啦嘎帖,吧啦三嘎帖菩提梭哈。

注音版

Aa? ya? wa? lou` gin di shua la ` bo di san tua ` gan bie la? boshi~ nia `  ba la mi na zha niang ~cha la ma no` yi yawa rou `didi sua ` gan cha~s ga da`  Aa sabas cha` shua ba? wa shu ni yang ba~s ba`? yiha sha rui buchang ru bang shuyang`  shu ni ya da` yi wa rubang`  
mu ba na ya ba shu ni ya da shu?? `?? ya da ~ ya na~ ya da? sa ru bang `  ya lu bang sa shu~n ni ya da ya shu~n niya da sa lu bang`  ni wang yi wang ni nana sang~ ya sang siga la~ li lia lang`  ni ha sha rui bu changr~ Sa wa la ma `shu ni ya da ~lakejiaa~ na `  ~a lo ba na ~a li lu dia~ a ma la ~ a mi ma la ~ a lu la ~ a ba rui bu na `
ta s~? ma chi~sha ya bu zhia~ shu~ ni ya da yang~` na ru bang~ na mi lang~~ `  na~sang ~nia lang sang ~siga la~na? li~nia ~lang `  na zha so ~shou zhua ba na ji wa~ da ya ma ~~ na sa na~~ lu bang ~~shapudang~~  ga~na~res sbas~ da rii~ya da ma `na zha so~? da do? ~ya wa ma~  ma do ri nia ~ lang ~ da do ` na rei li ya ~ na rei li ya ja yo~ Ya wa na~ jia la ma~lala  na jia~la ma la~la jia~ yo ` na do~ka sa o~laya~ ni wu dang~ ma gang~  
na ya nang ~na kuabuti~ na mi ~ sa wa ya ~tas mala~ kuabuti~ dua do li~ sangm do~lang ~  bashi~nia ba la mi~da `Aas~sui~ dia mi lala dia~? chin ta Aa wa la na ~ chin ta Aa wa lana  nas di gua~ na zhuar sdou ~ yi da yi yasa ~Aa di kun da~ ni shi da nie wa neng~`
zhui~ ya da nia~wa? siding~ da sa wa ~ wu na~ bashinia~ ba la mi da ~ Asiui dia~  Aa mu da wa ~sang pia sang bodi ~ a bi sanm boda ~  tas ma ~ ya da vi ying ~ bashinia~ ba la mi da~ man ha man dar~ ma ha bi nei~man zhar~  Aa nu da la~ man zhar~ a seng ba seng~ ma li man~zhar `~  
Sa wa di ka~ ba sheng~ ba na ~ sa biangyang~ a mi dia~ dua ~  ~beshinia~ balami~da `wu ga man zhar ~  ga di~yi yada ~ gadi~gadi~ mala~gadi~ mala~seng ~ gadi ~ o li ~sua~a ```

出售域名

host by aosp.me CDN